सर्गः _sargḥ

सर्गः _sargḥ
सर्गः [सृज्-घञ्]
1 Relinquishment, abandonment.
-2 Creation; आराध्य विप्रान् स्मरमादिसर्गे Bhāg.3.1.28; अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः V.1.8.
-3 The creation of the world; प्रलयस्थितिसर्गाणां कारणतां गतः Ku.2.6; R. 3.27; सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः Bhāg.3.1.13.
-4 Nature, the universe; इहैव तैर्जितः सर्गो येषां साभ्ये स्थितं मनः Bg.5.19.
-5 Natural property, nature.
-6 Deter- mination, resolve; गृहाण शस्त्रं यदि सर्ग एष ते R.3.51;14. 42; Śi.19.38.
-7 Assent, agreement.
-8 A section, chapter, canto (as of a poem).
-9 Rush, onset, advance (of troops).
-1 Voiding of excrement; राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ Mb.13.162.35.
-11 N. of Śiva.
-12 Fainting, swoon (मोह).
-13 Ved. A horse.
-14 Production (of the implement of war); सर्गाणां चान्ववेक्षणम् Mb.12.59.44. (com. सर्गाणां रथादिनिर्माणानाम्).
-15 Effort, exertion.
-16 The aspiration at the end of a word (विसर्ग).
-Comp. -क्रमः the order of creation.
-बन्धः a great poem having several cantos, a Mahākāvya; सर्गबन्धो महाकाव्यम् S. D.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”