- सर्गः _sargḥ
- सर्गः [सृज्-घञ्]1 Relinquishment, abandonment.-2 Creation; आराध्य विप्रान् स्मरमादिसर्गे Bhāg.3.1.28; अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः V.1.8.-3 The creation of the world; प्रलयस्थितिसर्गाणां कारणतां गतः Ku.2.6; R. 3.27; सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः Bhāg.3.1.13.-4 Nature, the universe; इहैव तैर्जितः सर्गो येषां साभ्ये स्थितं मनः Bg.5.19.-5 Natural property, nature.-6 Deter- mination, resolve; गृहाण शस्त्रं यदि सर्ग एष ते R.3.51;14. 42; Śi.19.38.-7 Assent, agreement.-8 A section, chapter, canto (as of a poem).-9 Rush, onset, advance (of troops).-1 Voiding of excrement; राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ Mb.13.162.35.-11 N. of Śiva.-12 Fainting, swoon (मोह).-13 Ved. A horse.-14 Production (of the implement of war); सर्गाणां चान्ववेक्षणम् Mb.12.59.44. (com. सर्गाणां रथादिनिर्माणानाम्).-15 Effort, exertion.-16 The aspiration at the end of a word (विसर्ग).-Comp. -क्रमः the order of creation.-बन्धः a great poem having several cantos, a Mahākāvya; सर्गबन्धो महाकाव्यम् S. D.
Sanskrit-English dictionary. 2013.